Declension table of mṛtyuvañcanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛtyuvañcanaḥ | mṛtyuvañcanau | mṛtyuvañcanāḥ |
Vocative | mṛtyuvañcana | mṛtyuvañcanau | mṛtyuvañcanāḥ |
Accusative | mṛtyuvañcanam | mṛtyuvañcanau | mṛtyuvañcanān |
Instrumental | mṛtyuvañcanena | mṛtyuvañcanābhyām | mṛtyuvañcanaiḥ mṛtyuvañcanebhiḥ |
Dative | mṛtyuvañcanāya | mṛtyuvañcanābhyām | mṛtyuvañcanebhyaḥ |
Ablative | mṛtyuvañcanāt | mṛtyuvañcanābhyām | mṛtyuvañcanebhyaḥ |
Genitive | mṛtyuvañcanasya | mṛtyuvañcanayoḥ | mṛtyuvañcanānām |
Locative | mṛtyuvañcane | mṛtyuvañcanayoḥ | mṛtyuvañcaneṣu |