Declension table of mṛtyuvañcana

Deva

MasculineSingularDualPlural
Nominativemṛtyuvañcanaḥ mṛtyuvañcanau mṛtyuvañcanāḥ
Vocativemṛtyuvañcana mṛtyuvañcanau mṛtyuvañcanāḥ
Accusativemṛtyuvañcanam mṛtyuvañcanau mṛtyuvañcanān
Instrumentalmṛtyuvañcanena mṛtyuvañcanābhyām mṛtyuvañcanaiḥ mṛtyuvañcanebhiḥ
Dativemṛtyuvañcanāya mṛtyuvañcanābhyām mṛtyuvañcanebhyaḥ
Ablativemṛtyuvañcanāt mṛtyuvañcanābhyām mṛtyuvañcanebhyaḥ
Genitivemṛtyuvañcanasya mṛtyuvañcanayoḥ mṛtyuvañcanānām
Locativemṛtyuvañcane mṛtyuvañcanayoḥ mṛtyuvañcaneṣu

Compound mṛtyuvañcana -

Adverb -mṛtyuvañcanam -mṛtyuvañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria