Declension table of ?mṛtyutīrtha

Deva

NeuterSingularDualPlural
Nominativemṛtyutīrtham mṛtyutīrthe mṛtyutīrthāni
Vocativemṛtyutīrtha mṛtyutīrthe mṛtyutīrthāni
Accusativemṛtyutīrtham mṛtyutīrthe mṛtyutīrthāni
Instrumentalmṛtyutīrthena mṛtyutīrthābhyām mṛtyutīrthaiḥ
Dativemṛtyutīrthāya mṛtyutīrthābhyām mṛtyutīrthebhyaḥ
Ablativemṛtyutīrthāt mṛtyutīrthābhyām mṛtyutīrthebhyaḥ
Genitivemṛtyutīrthasya mṛtyutīrthayoḥ mṛtyutīrthānām
Locativemṛtyutīrthe mṛtyutīrthayoḥ mṛtyutīrtheṣu

Compound mṛtyutīrtha -

Adverb -mṛtyutīrtham -mṛtyutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria