Declension table of ?mṛtyusūti

Deva

FeminineSingularDualPlural
Nominativemṛtyusūtiḥ mṛtyusūtī mṛtyusūtayaḥ
Vocativemṛtyusūte mṛtyusūtī mṛtyusūtayaḥ
Accusativemṛtyusūtim mṛtyusūtī mṛtyusūtīḥ
Instrumentalmṛtyusūtyā mṛtyusūtibhyām mṛtyusūtibhiḥ
Dativemṛtyusūtyai mṛtyusūtaye mṛtyusūtibhyām mṛtyusūtibhyaḥ
Ablativemṛtyusūtyāḥ mṛtyusūteḥ mṛtyusūtibhyām mṛtyusūtibhyaḥ
Genitivemṛtyusūtyāḥ mṛtyusūteḥ mṛtyusūtyoḥ mṛtyusūtīnām
Locativemṛtyusūtyām mṛtyusūtau mṛtyusūtyoḥ mṛtyusūtiṣu

Compound mṛtyusūti -

Adverb -mṛtyusūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria