Declension table of ?mṛtyusuta

Deva

MasculineSingularDualPlural
Nominativemṛtyusutaḥ mṛtyusutau mṛtyusutāḥ
Vocativemṛtyusuta mṛtyusutau mṛtyusutāḥ
Accusativemṛtyusutam mṛtyusutau mṛtyusutān
Instrumentalmṛtyusutena mṛtyusutābhyām mṛtyusutaiḥ mṛtyusutebhiḥ
Dativemṛtyusutāya mṛtyusutābhyām mṛtyusutebhyaḥ
Ablativemṛtyusutāt mṛtyusutābhyām mṛtyusutebhyaḥ
Genitivemṛtyusutasya mṛtyusutayoḥ mṛtyusutānām
Locativemṛtyusute mṛtyusutayoḥ mṛtyusuteṣu

Compound mṛtyusuta -

Adverb -mṛtyusutam -mṛtyusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria