Declension table of ?mṛtyusaṃyutā

Deva

FeminineSingularDualPlural
Nominativemṛtyusaṃyutā mṛtyusaṃyute mṛtyusaṃyutāḥ
Vocativemṛtyusaṃyute mṛtyusaṃyute mṛtyusaṃyutāḥ
Accusativemṛtyusaṃyutām mṛtyusaṃyute mṛtyusaṃyutāḥ
Instrumentalmṛtyusaṃyutayā mṛtyusaṃyutābhyām mṛtyusaṃyutābhiḥ
Dativemṛtyusaṃyutāyai mṛtyusaṃyutābhyām mṛtyusaṃyutābhyaḥ
Ablativemṛtyusaṃyutāyāḥ mṛtyusaṃyutābhyām mṛtyusaṃyutābhyaḥ
Genitivemṛtyusaṃyutāyāḥ mṛtyusaṃyutayoḥ mṛtyusaṃyutānām
Locativemṛtyusaṃyutāyām mṛtyusaṃyutayoḥ mṛtyusaṃyutāsu

Adverb -mṛtyusaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria