Declension table of ?mṛtyusaṃyuta

Deva

MasculineSingularDualPlural
Nominativemṛtyusaṃyutaḥ mṛtyusaṃyutau mṛtyusaṃyutāḥ
Vocativemṛtyusaṃyuta mṛtyusaṃyutau mṛtyusaṃyutāḥ
Accusativemṛtyusaṃyutam mṛtyusaṃyutau mṛtyusaṃyutān
Instrumentalmṛtyusaṃyutena mṛtyusaṃyutābhyām mṛtyusaṃyutaiḥ mṛtyusaṃyutebhiḥ
Dativemṛtyusaṃyutāya mṛtyusaṃyutābhyām mṛtyusaṃyutebhyaḥ
Ablativemṛtyusaṃyutāt mṛtyusaṃyutābhyām mṛtyusaṃyutebhyaḥ
Genitivemṛtyusaṃyutasya mṛtyusaṃyutayoḥ mṛtyusaṃyutānām
Locativemṛtyusaṃyute mṛtyusaṃyutayoḥ mṛtyusaṃyuteṣu

Compound mṛtyusaṃyuta -

Adverb -mṛtyusaṃyutam -mṛtyusaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria