Declension table of ?mṛtyusaṃyamana

Deva

MasculineSingularDualPlural
Nominativemṛtyusaṃyamanaḥ mṛtyusaṃyamanau mṛtyusaṃyamanāḥ
Vocativemṛtyusaṃyamana mṛtyusaṃyamanau mṛtyusaṃyamanāḥ
Accusativemṛtyusaṃyamanam mṛtyusaṃyamanau mṛtyusaṃyamanān
Instrumentalmṛtyusaṃyamanena mṛtyusaṃyamanābhyām mṛtyusaṃyamanaiḥ mṛtyusaṃyamanebhiḥ
Dativemṛtyusaṃyamanāya mṛtyusaṃyamanābhyām mṛtyusaṃyamanebhyaḥ
Ablativemṛtyusaṃyamanāt mṛtyusaṃyamanābhyām mṛtyusaṃyamanebhyaḥ
Genitivemṛtyusaṃyamanasya mṛtyusaṃyamanayoḥ mṛtyusaṃyamanānām
Locativemṛtyusaṃyamane mṛtyusaṃyamanayoḥ mṛtyusaṃyamaneṣu

Compound mṛtyusaṃyamana -

Adverb -mṛtyusaṃyamanam -mṛtyusaṃyamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria