Declension table of ?mṛtyusañjīvanīvidhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛtyusañjīvanīvidhānam | mṛtyusañjīvanīvidhāne | mṛtyusañjīvanīvidhānāni |
Vocative | mṛtyusañjīvanīvidhāna | mṛtyusañjīvanīvidhāne | mṛtyusañjīvanīvidhānāni |
Accusative | mṛtyusañjīvanīvidhānam | mṛtyusañjīvanīvidhāne | mṛtyusañjīvanīvidhānāni |
Instrumental | mṛtyusañjīvanīvidhānena | mṛtyusañjīvanīvidhānābhyām | mṛtyusañjīvanīvidhānaiḥ |
Dative | mṛtyusañjīvanīvidhānāya | mṛtyusañjīvanīvidhānābhyām | mṛtyusañjīvanīvidhānebhyaḥ |
Ablative | mṛtyusañjīvanīvidhānāt | mṛtyusañjīvanīvidhānābhyām | mṛtyusañjīvanīvidhānebhyaḥ |
Genitive | mṛtyusañjīvanīvidhānasya | mṛtyusañjīvanīvidhānayoḥ | mṛtyusañjīvanīvidhānānām |
Locative | mṛtyusañjīvanīvidhāne | mṛtyusañjīvanīvidhānayoḥ | mṛtyusañjīvanīvidhāneṣu |