Declension table of ?mṛtyusañjīvanī

Deva

FeminineSingularDualPlural
Nominativemṛtyusañjīvanī mṛtyusañjīvanyau mṛtyusañjīvanyaḥ
Vocativemṛtyusañjīvani mṛtyusañjīvanyau mṛtyusañjīvanyaḥ
Accusativemṛtyusañjīvanīm mṛtyusañjīvanyau mṛtyusañjīvanīḥ
Instrumentalmṛtyusañjīvanyā mṛtyusañjīvanībhyām mṛtyusañjīvanībhiḥ
Dativemṛtyusañjīvanyai mṛtyusañjīvanībhyām mṛtyusañjīvanībhyaḥ
Ablativemṛtyusañjīvanyāḥ mṛtyusañjīvanībhyām mṛtyusañjīvanībhyaḥ
Genitivemṛtyusañjīvanyāḥ mṛtyusañjīvanyoḥ mṛtyusañjīvanīnām
Locativemṛtyusañjīvanyām mṛtyusañjīvanyoḥ mṛtyusañjīvanīṣu

Compound mṛtyusañjīvani - mṛtyusañjīvanī -

Adverb -mṛtyusañjīvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria