Declension table of ?mṛtyusandhitā

Deva

FeminineSingularDualPlural
Nominativemṛtyusandhitā mṛtyusandhite mṛtyusandhitāḥ
Vocativemṛtyusandhite mṛtyusandhite mṛtyusandhitāḥ
Accusativemṛtyusandhitām mṛtyusandhite mṛtyusandhitāḥ
Instrumentalmṛtyusandhitayā mṛtyusandhitābhyām mṛtyusandhitābhiḥ
Dativemṛtyusandhitāyai mṛtyusandhitābhyām mṛtyusandhitābhyaḥ
Ablativemṛtyusandhitāyāḥ mṛtyusandhitābhyām mṛtyusandhitābhyaḥ
Genitivemṛtyusandhitāyāḥ mṛtyusandhitayoḥ mṛtyusandhitānām
Locativemṛtyusandhitāyām mṛtyusandhitayoḥ mṛtyusandhitāsu

Adverb -mṛtyusandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria