Declension table of ?mṛtyusandhita

Deva

MasculineSingularDualPlural
Nominativemṛtyusandhitaḥ mṛtyusandhitau mṛtyusandhitāḥ
Vocativemṛtyusandhita mṛtyusandhitau mṛtyusandhitāḥ
Accusativemṛtyusandhitam mṛtyusandhitau mṛtyusandhitān
Instrumentalmṛtyusandhitena mṛtyusandhitābhyām mṛtyusandhitaiḥ mṛtyusandhitebhiḥ
Dativemṛtyusandhitāya mṛtyusandhitābhyām mṛtyusandhitebhyaḥ
Ablativemṛtyusandhitāt mṛtyusandhitābhyām mṛtyusandhitebhyaḥ
Genitivemṛtyusandhitasya mṛtyusandhitayoḥ mṛtyusandhitānām
Locativemṛtyusandhite mṛtyusandhitayoḥ mṛtyusandhiteṣu

Compound mṛtyusandhita -

Adverb -mṛtyusandhitam -mṛtyusandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria