Declension table of ?mṛtyupratibaddha

Deva

NeuterSingularDualPlural
Nominativemṛtyupratibaddham mṛtyupratibaddhe mṛtyupratibaddhāni
Vocativemṛtyupratibaddha mṛtyupratibaddhe mṛtyupratibaddhāni
Accusativemṛtyupratibaddham mṛtyupratibaddhe mṛtyupratibaddhāni
Instrumentalmṛtyupratibaddhena mṛtyupratibaddhābhyām mṛtyupratibaddhaiḥ
Dativemṛtyupratibaddhāya mṛtyupratibaddhābhyām mṛtyupratibaddhebhyaḥ
Ablativemṛtyupratibaddhāt mṛtyupratibaddhābhyām mṛtyupratibaddhebhyaḥ
Genitivemṛtyupratibaddhasya mṛtyupratibaddhayoḥ mṛtyupratibaddhānām
Locativemṛtyupratibaddhe mṛtyupratibaddhayoḥ mṛtyupratibaddheṣu

Compound mṛtyupratibaddha -

Adverb -mṛtyupratibaddham -mṛtyupratibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria