Declension table of ?mṛtyupratibaddha

Deva

MasculineSingularDualPlural
Nominativemṛtyupratibaddhaḥ mṛtyupratibaddhau mṛtyupratibaddhāḥ
Vocativemṛtyupratibaddha mṛtyupratibaddhau mṛtyupratibaddhāḥ
Accusativemṛtyupratibaddham mṛtyupratibaddhau mṛtyupratibaddhān
Instrumentalmṛtyupratibaddhena mṛtyupratibaddhābhyām mṛtyupratibaddhaiḥ mṛtyupratibaddhebhiḥ
Dativemṛtyupratibaddhāya mṛtyupratibaddhābhyām mṛtyupratibaddhebhyaḥ
Ablativemṛtyupratibaddhāt mṛtyupratibaddhābhyām mṛtyupratibaddhebhyaḥ
Genitivemṛtyupratibaddhasya mṛtyupratibaddhayoḥ mṛtyupratibaddhānām
Locativemṛtyupratibaddhe mṛtyupratibaddhayoḥ mṛtyupratibaddheṣu

Compound mṛtyupratibaddha -

Adverb -mṛtyupratibaddham -mṛtyupratibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria