Declension table of ?mṛtyuphalā

Deva

FeminineSingularDualPlural
Nominativemṛtyuphalā mṛtyuphale mṛtyuphalāḥ
Vocativemṛtyuphale mṛtyuphale mṛtyuphalāḥ
Accusativemṛtyuphalām mṛtyuphale mṛtyuphalāḥ
Instrumentalmṛtyuphalayā mṛtyuphalābhyām mṛtyuphalābhiḥ
Dativemṛtyuphalāyai mṛtyuphalābhyām mṛtyuphalābhyaḥ
Ablativemṛtyuphalāyāḥ mṛtyuphalābhyām mṛtyuphalābhyaḥ
Genitivemṛtyuphalāyāḥ mṛtyuphalayoḥ mṛtyuphalānām
Locativemṛtyuphalāyām mṛtyuphalayoḥ mṛtyuphalāsu

Adverb -mṛtyuphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria