Declension table of ?mṛtyuphala

Deva

NeuterSingularDualPlural
Nominativemṛtyuphalam mṛtyuphale mṛtyuphalāni
Vocativemṛtyuphala mṛtyuphale mṛtyuphalāni
Accusativemṛtyuphalam mṛtyuphale mṛtyuphalāni
Instrumentalmṛtyuphalena mṛtyuphalābhyām mṛtyuphalaiḥ
Dativemṛtyuphalāya mṛtyuphalābhyām mṛtyuphalebhyaḥ
Ablativemṛtyuphalāt mṛtyuphalābhyām mṛtyuphalebhyaḥ
Genitivemṛtyuphalasya mṛtyuphalayoḥ mṛtyuphalānām
Locativemṛtyuphale mṛtyuphalayoḥ mṛtyuphaleṣu

Compound mṛtyuphala -

Adverb -mṛtyuphalam -mṛtyuphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria