Declension table of ?mṛtyupatha

Deva

MasculineSingularDualPlural
Nominativemṛtyupathaḥ mṛtyupathau mṛtyupathāḥ
Vocativemṛtyupatha mṛtyupathau mṛtyupathāḥ
Accusativemṛtyupatham mṛtyupathau mṛtyupathān
Instrumentalmṛtyupathena mṛtyupathābhyām mṛtyupathaiḥ mṛtyupathebhiḥ
Dativemṛtyupathāya mṛtyupathābhyām mṛtyupathebhyaḥ
Ablativemṛtyupathāt mṛtyupathābhyām mṛtyupathebhyaḥ
Genitivemṛtyupathasya mṛtyupathayoḥ mṛtyupathānām
Locativemṛtyupathe mṛtyupathayoḥ mṛtyupatheṣu

Compound mṛtyupatha -

Adverb -mṛtyupatham -mṛtyupathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria