Declension table of ?mṛtyupāśa

Deva

MasculineSingularDualPlural
Nominativemṛtyupāśaḥ mṛtyupāśau mṛtyupāśāḥ
Vocativemṛtyupāśa mṛtyupāśau mṛtyupāśāḥ
Accusativemṛtyupāśam mṛtyupāśau mṛtyupāśān
Instrumentalmṛtyupāśena mṛtyupāśābhyām mṛtyupāśaiḥ mṛtyupāśebhiḥ
Dativemṛtyupāśāya mṛtyupāśābhyām mṛtyupāśebhyaḥ
Ablativemṛtyupāśāt mṛtyupāśābhyām mṛtyupāśebhyaḥ
Genitivemṛtyupāśasya mṛtyupāśayoḥ mṛtyupāśānām
Locativemṛtyupāśe mṛtyupāśayoḥ mṛtyupāśeṣu

Compound mṛtyupāśa -

Adverb -mṛtyupāśam -mṛtyupāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria