Declension table of ?mṛtyunivartakā

Deva

FeminineSingularDualPlural
Nominativemṛtyunivartakā mṛtyunivartake mṛtyunivartakāḥ
Vocativemṛtyunivartake mṛtyunivartake mṛtyunivartakāḥ
Accusativemṛtyunivartakām mṛtyunivartake mṛtyunivartakāḥ
Instrumentalmṛtyunivartakayā mṛtyunivartakābhyām mṛtyunivartakābhiḥ
Dativemṛtyunivartakāyai mṛtyunivartakābhyām mṛtyunivartakābhyaḥ
Ablativemṛtyunivartakāyāḥ mṛtyunivartakābhyām mṛtyunivartakābhyaḥ
Genitivemṛtyunivartakāyāḥ mṛtyunivartakayoḥ mṛtyunivartakānām
Locativemṛtyunivartakāyām mṛtyunivartakayoḥ mṛtyunivartakāsu

Adverb -mṛtyunivartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria