Declension table of ?mṛtyunivartaka

Deva

NeuterSingularDualPlural
Nominativemṛtyunivartakam mṛtyunivartake mṛtyunivartakāni
Vocativemṛtyunivartaka mṛtyunivartake mṛtyunivartakāni
Accusativemṛtyunivartakam mṛtyunivartake mṛtyunivartakāni
Instrumentalmṛtyunivartakena mṛtyunivartakābhyām mṛtyunivartakaiḥ
Dativemṛtyunivartakāya mṛtyunivartakābhyām mṛtyunivartakebhyaḥ
Ablativemṛtyunivartakāt mṛtyunivartakābhyām mṛtyunivartakebhyaḥ
Genitivemṛtyunivartakasya mṛtyunivartakayoḥ mṛtyunivartakānām
Locativemṛtyunivartake mṛtyunivartakayoḥ mṛtyunivartakeṣu

Compound mṛtyunivartaka -

Adverb -mṛtyunivartakam -mṛtyunivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria