Declension table of ?mṛtyunāśaka

Deva

NeuterSingularDualPlural
Nominativemṛtyunāśakam mṛtyunāśake mṛtyunāśakāni
Vocativemṛtyunāśaka mṛtyunāśake mṛtyunāśakāni
Accusativemṛtyunāśakam mṛtyunāśake mṛtyunāśakāni
Instrumentalmṛtyunāśakena mṛtyunāśakābhyām mṛtyunāśakaiḥ
Dativemṛtyunāśakāya mṛtyunāśakābhyām mṛtyunāśakebhyaḥ
Ablativemṛtyunāśakāt mṛtyunāśakābhyām mṛtyunāśakebhyaḥ
Genitivemṛtyunāśakasya mṛtyunāśakayoḥ mṛtyunāśakānām
Locativemṛtyunāśake mṛtyunāśakayoḥ mṛtyunāśakeṣu

Compound mṛtyunāśaka -

Adverb -mṛtyunāśakam -mṛtyunāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria