Declension table of ?mṛtyumat

Deva

MasculineSingularDualPlural
Nominativemṛtyumān mṛtyumantau mṛtyumantaḥ
Vocativemṛtyuman mṛtyumantau mṛtyumantaḥ
Accusativemṛtyumantam mṛtyumantau mṛtyumataḥ
Instrumentalmṛtyumatā mṛtyumadbhyām mṛtyumadbhiḥ
Dativemṛtyumate mṛtyumadbhyām mṛtyumadbhyaḥ
Ablativemṛtyumataḥ mṛtyumadbhyām mṛtyumadbhyaḥ
Genitivemṛtyumataḥ mṛtyumatoḥ mṛtyumatām
Locativemṛtyumati mṛtyumatoḥ mṛtyumatsu

Compound mṛtyumat -

Adverb -mṛtyumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria