Declension table of ?mṛtyumahiṣīdāna

Deva

NeuterSingularDualPlural
Nominativemṛtyumahiṣīdānam mṛtyumahiṣīdāne mṛtyumahiṣīdānāni
Vocativemṛtyumahiṣīdāna mṛtyumahiṣīdāne mṛtyumahiṣīdānāni
Accusativemṛtyumahiṣīdānam mṛtyumahiṣīdāne mṛtyumahiṣīdānāni
Instrumentalmṛtyumahiṣīdānena mṛtyumahiṣīdānābhyām mṛtyumahiṣīdānaiḥ
Dativemṛtyumahiṣīdānāya mṛtyumahiṣīdānābhyām mṛtyumahiṣīdānebhyaḥ
Ablativemṛtyumahiṣīdānāt mṛtyumahiṣīdānābhyām mṛtyumahiṣīdānebhyaḥ
Genitivemṛtyumahiṣīdānasya mṛtyumahiṣīdānayoḥ mṛtyumahiṣīdānānām
Locativemṛtyumahiṣīdāne mṛtyumahiṣīdānayoḥ mṛtyumahiṣīdāneṣu

Compound mṛtyumahiṣīdāna -

Adverb -mṛtyumahiṣīdānam -mṛtyumahiṣīdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria