Declension table of ?mṛtyumṛtyu

Deva

MasculineSingularDualPlural
Nominativemṛtyumṛtyuḥ mṛtyumṛtyū mṛtyumṛtyavaḥ
Vocativemṛtyumṛtyo mṛtyumṛtyū mṛtyumṛtyavaḥ
Accusativemṛtyumṛtyum mṛtyumṛtyū mṛtyumṛtyūn
Instrumentalmṛtyumṛtyunā mṛtyumṛtyubhyām mṛtyumṛtyubhiḥ
Dativemṛtyumṛtyave mṛtyumṛtyubhyām mṛtyumṛtyubhyaḥ
Ablativemṛtyumṛtyoḥ mṛtyumṛtyubhyām mṛtyumṛtyubhyaḥ
Genitivemṛtyumṛtyoḥ mṛtyumṛtyvoḥ mṛtyumṛtyūnām
Locativemṛtyumṛtyau mṛtyumṛtyvoḥ mṛtyumṛtyuṣu

Compound mṛtyumṛtyu -

Adverb -mṛtyumṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria