Declension table of ?mṛtyulāṅgalopaniṣad

Deva

FeminineSingularDualPlural
Nominativemṛtyulāṅgalopaniṣat mṛtyulāṅgalopaniṣadau mṛtyulāṅgalopaniṣadaḥ
Vocativemṛtyulāṅgalopaniṣat mṛtyulāṅgalopaniṣadau mṛtyulāṅgalopaniṣadaḥ
Accusativemṛtyulāṅgalopaniṣadam mṛtyulāṅgalopaniṣadau mṛtyulāṅgalopaniṣadaḥ
Instrumentalmṛtyulāṅgalopaniṣadā mṛtyulāṅgalopaniṣadbhyām mṛtyulāṅgalopaniṣadbhiḥ
Dativemṛtyulāṅgalopaniṣade mṛtyulāṅgalopaniṣadbhyām mṛtyulāṅgalopaniṣadbhyaḥ
Ablativemṛtyulāṅgalopaniṣadaḥ mṛtyulāṅgalopaniṣadbhyām mṛtyulāṅgalopaniṣadbhyaḥ
Genitivemṛtyulāṅgalopaniṣadaḥ mṛtyulāṅgalopaniṣadoḥ mṛtyulāṅgalopaniṣadām
Locativemṛtyulāṅgalopaniṣadi mṛtyulāṅgalopaniṣadoḥ mṛtyulāṅgalopaniṣatsu

Compound mṛtyulāṅgalopaniṣat -

Adverb -mṛtyulāṅgalopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria