Declension table of ?mṛtyukara

Deva

NeuterSingularDualPlural
Nominativemṛtyukaram mṛtyukare mṛtyukarāṇi
Vocativemṛtyukara mṛtyukare mṛtyukarāṇi
Accusativemṛtyukaram mṛtyukare mṛtyukarāṇi
Instrumentalmṛtyukareṇa mṛtyukarābhyām mṛtyukaraiḥ
Dativemṛtyukarāya mṛtyukarābhyām mṛtyukarebhyaḥ
Ablativemṛtyukarāt mṛtyukarābhyām mṛtyukarebhyaḥ
Genitivemṛtyukarasya mṛtyukarayoḥ mṛtyukarāṇām
Locativemṛtyukare mṛtyukarayoḥ mṛtyukareṣu

Compound mṛtyukara -

Adverb -mṛtyukaram -mṛtyukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria