Declension table of ?mṛtyukara

Deva

MasculineSingularDualPlural
Nominativemṛtyukaraḥ mṛtyukarau mṛtyukarāḥ
Vocativemṛtyukara mṛtyukarau mṛtyukarāḥ
Accusativemṛtyukaram mṛtyukarau mṛtyukarān
Instrumentalmṛtyukareṇa mṛtyukarābhyām mṛtyukaraiḥ mṛtyukarebhiḥ
Dativemṛtyukarāya mṛtyukarābhyām mṛtyukarebhyaḥ
Ablativemṛtyukarāt mṛtyukarābhyām mṛtyukarebhyaḥ
Genitivemṛtyukarasya mṛtyukarayoḥ mṛtyukarāṇām
Locativemṛtyukare mṛtyukarayoḥ mṛtyukareṣu

Compound mṛtyukara -

Adverb -mṛtyukaram -mṛtyukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria