Declension table of ?mṛtyukāla

Deva

MasculineSingularDualPlural
Nominativemṛtyukālaḥ mṛtyukālau mṛtyukālāḥ
Vocativemṛtyukāla mṛtyukālau mṛtyukālāḥ
Accusativemṛtyukālam mṛtyukālau mṛtyukālān
Instrumentalmṛtyukālena mṛtyukālābhyām mṛtyukālaiḥ mṛtyukālebhiḥ
Dativemṛtyukālāya mṛtyukālābhyām mṛtyukālebhyaḥ
Ablativemṛtyukālāt mṛtyukālābhyām mṛtyukālebhyaḥ
Genitivemṛtyukālasya mṛtyukālayoḥ mṛtyukālānām
Locativemṛtyukāle mṛtyukālayoḥ mṛtyukāleṣu

Compound mṛtyukāla -

Adverb -mṛtyukālam -mṛtyukālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria