Declension table of ?mṛtyuka

Deva

NeuterSingularDualPlural
Nominativemṛtyukam mṛtyuke mṛtyukāni
Vocativemṛtyuka mṛtyuke mṛtyukāni
Accusativemṛtyukam mṛtyuke mṛtyukāni
Instrumentalmṛtyukena mṛtyukābhyām mṛtyukaiḥ
Dativemṛtyukāya mṛtyukābhyām mṛtyukebhyaḥ
Ablativemṛtyukāt mṛtyukābhyām mṛtyukebhyaḥ
Genitivemṛtyukasya mṛtyukayoḥ mṛtyukānām
Locativemṛtyuke mṛtyukayoḥ mṛtyukeṣu

Compound mṛtyuka -

Adverb -mṛtyukam -mṛtyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria