Declension table of ?mṛtyuka

Deva

MasculineSingularDualPlural
Nominativemṛtyukaḥ mṛtyukau mṛtyukāḥ
Vocativemṛtyuka mṛtyukau mṛtyukāḥ
Accusativemṛtyukam mṛtyukau mṛtyukān
Instrumentalmṛtyukena mṛtyukābhyām mṛtyukaiḥ mṛtyukebhiḥ
Dativemṛtyukāya mṛtyukābhyām mṛtyukebhyaḥ
Ablativemṛtyukāt mṛtyukābhyām mṛtyukebhyaḥ
Genitivemṛtyukasya mṛtyukayoḥ mṛtyukānām
Locativemṛtyuke mṛtyukayoḥ mṛtyukeṣu

Compound mṛtyuka -

Adverb -mṛtyukam -mṛtyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria