Declension table of ?mṛtyuhetu

Deva

MasculineSingularDualPlural
Nominativemṛtyuhetuḥ mṛtyuhetū mṛtyuhetavaḥ
Vocativemṛtyuheto mṛtyuhetū mṛtyuhetavaḥ
Accusativemṛtyuhetum mṛtyuhetū mṛtyuhetūn
Instrumentalmṛtyuhetunā mṛtyuhetubhyām mṛtyuhetubhiḥ
Dativemṛtyuhetave mṛtyuhetubhyām mṛtyuhetubhyaḥ
Ablativemṛtyuhetoḥ mṛtyuhetubhyām mṛtyuhetubhyaḥ
Genitivemṛtyuhetoḥ mṛtyuhetvoḥ mṛtyuhetūnām
Locativemṛtyuhetau mṛtyuhetvoḥ mṛtyuhetuṣu

Compound mṛtyuhetu -

Adverb -mṛtyuhetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria