Declension table of ?mṛtyudvāra

Deva

NeuterSingularDualPlural
Nominativemṛtyudvāram mṛtyudvāre mṛtyudvārāṇi
Vocativemṛtyudvāra mṛtyudvāre mṛtyudvārāṇi
Accusativemṛtyudvāram mṛtyudvāre mṛtyudvārāṇi
Instrumentalmṛtyudvāreṇa mṛtyudvārābhyām mṛtyudvāraiḥ
Dativemṛtyudvārāya mṛtyudvārābhyām mṛtyudvārebhyaḥ
Ablativemṛtyudvārāt mṛtyudvārābhyām mṛtyudvārebhyaḥ
Genitivemṛtyudvārasya mṛtyudvārayoḥ mṛtyudvārāṇām
Locativemṛtyudvāre mṛtyudvārayoḥ mṛtyudvāreṣu

Compound mṛtyudvāra -

Adverb -mṛtyudvāram -mṛtyudvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria