Declension table of ?mṛtyudūta

Deva

MasculineSingularDualPlural
Nominativemṛtyudūtaḥ mṛtyudūtau mṛtyudūtāḥ
Vocativemṛtyudūta mṛtyudūtau mṛtyudūtāḥ
Accusativemṛtyudūtam mṛtyudūtau mṛtyudūtān
Instrumentalmṛtyudūtena mṛtyudūtābhyām mṛtyudūtaiḥ mṛtyudūtebhiḥ
Dativemṛtyudūtāya mṛtyudūtābhyām mṛtyudūtebhyaḥ
Ablativemṛtyudūtāt mṛtyudūtābhyām mṛtyudūtebhyaḥ
Genitivemṛtyudūtasya mṛtyudūtayoḥ mṛtyudūtānām
Locativemṛtyudūte mṛtyudūtayoḥ mṛtyudūteṣu

Compound mṛtyudūta -

Adverb -mṛtyudūtam -mṛtyudūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria