Declension table of ?mṛtyuda

Deva

NeuterSingularDualPlural
Nominativemṛtyudam mṛtyude mṛtyudāni
Vocativemṛtyuda mṛtyude mṛtyudāni
Accusativemṛtyudam mṛtyude mṛtyudāni
Instrumentalmṛtyudena mṛtyudābhyām mṛtyudaiḥ
Dativemṛtyudāya mṛtyudābhyām mṛtyudebhyaḥ
Ablativemṛtyudāt mṛtyudābhyām mṛtyudebhyaḥ
Genitivemṛtyudasya mṛtyudayoḥ mṛtyudānām
Locativemṛtyude mṛtyudayoḥ mṛtyudeṣu

Compound mṛtyuda -

Adverb -mṛtyudam -mṛtyudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria