Declension table of ?mṛtyuda

Deva

MasculineSingularDualPlural
Nominativemṛtyudaḥ mṛtyudau mṛtyudāḥ
Vocativemṛtyuda mṛtyudau mṛtyudāḥ
Accusativemṛtyudam mṛtyudau mṛtyudān
Instrumentalmṛtyudena mṛtyudābhyām mṛtyudaiḥ mṛtyudebhiḥ
Dativemṛtyudāya mṛtyudābhyām mṛtyudebhyaḥ
Ablativemṛtyudāt mṛtyudābhyām mṛtyudebhyaḥ
Genitivemṛtyudasya mṛtyudayoḥ mṛtyudānām
Locativemṛtyude mṛtyudayoḥ mṛtyudeṣu

Compound mṛtyuda -

Adverb -mṛtyudam -mṛtyudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria