Declension table of ?mṛtyubhītā

Deva

FeminineSingularDualPlural
Nominativemṛtyubhītā mṛtyubhīte mṛtyubhītāḥ
Vocativemṛtyubhīte mṛtyubhīte mṛtyubhītāḥ
Accusativemṛtyubhītām mṛtyubhīte mṛtyubhītāḥ
Instrumentalmṛtyubhītayā mṛtyubhītābhyām mṛtyubhītābhiḥ
Dativemṛtyubhītāyai mṛtyubhītābhyām mṛtyubhītābhyaḥ
Ablativemṛtyubhītāyāḥ mṛtyubhītābhyām mṛtyubhītābhyaḥ
Genitivemṛtyubhītāyāḥ mṛtyubhītayoḥ mṛtyubhītānām
Locativemṛtyubhītāyām mṛtyubhītayoḥ mṛtyubhītāsu

Adverb -mṛtyubhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria