Declension table of ?mṛtyubhīta

Deva

NeuterSingularDualPlural
Nominativemṛtyubhītam mṛtyubhīte mṛtyubhītāni
Vocativemṛtyubhīta mṛtyubhīte mṛtyubhītāni
Accusativemṛtyubhītam mṛtyubhīte mṛtyubhītāni
Instrumentalmṛtyubhītena mṛtyubhītābhyām mṛtyubhītaiḥ
Dativemṛtyubhītāya mṛtyubhītābhyām mṛtyubhītebhyaḥ
Ablativemṛtyubhītāt mṛtyubhītābhyām mṛtyubhītebhyaḥ
Genitivemṛtyubhītasya mṛtyubhītayoḥ mṛtyubhītānām
Locativemṛtyubhīte mṛtyubhītayoḥ mṛtyubhīteṣu

Compound mṛtyubhīta -

Adverb -mṛtyubhītam -mṛtyubhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria