Declension table of ?mṛtyubhaya

Deva

NeuterSingularDualPlural
Nominativemṛtyubhayam mṛtyubhaye mṛtyubhayāni
Vocativemṛtyubhaya mṛtyubhaye mṛtyubhayāni
Accusativemṛtyubhayam mṛtyubhaye mṛtyubhayāni
Instrumentalmṛtyubhayena mṛtyubhayābhyām mṛtyubhayaiḥ
Dativemṛtyubhayāya mṛtyubhayābhyām mṛtyubhayebhyaḥ
Ablativemṛtyubhayāt mṛtyubhayābhyām mṛtyubhayebhyaḥ
Genitivemṛtyubhayasya mṛtyubhayayoḥ mṛtyubhayānām
Locativemṛtyubhaye mṛtyubhayayoḥ mṛtyubhayeṣu

Compound mṛtyubhaya -

Adverb -mṛtyubhayam -mṛtyubhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria