Declension table of ?mṛtyubhaṅguraka

Deva

MasculineSingularDualPlural
Nominativemṛtyubhaṅgurakaḥ mṛtyubhaṅgurakau mṛtyubhaṅgurakāḥ
Vocativemṛtyubhaṅguraka mṛtyubhaṅgurakau mṛtyubhaṅgurakāḥ
Accusativemṛtyubhaṅgurakam mṛtyubhaṅgurakau mṛtyubhaṅgurakān
Instrumentalmṛtyubhaṅgurakeṇa mṛtyubhaṅgurakābhyām mṛtyubhaṅgurakaiḥ mṛtyubhaṅgurakebhiḥ
Dativemṛtyubhaṅgurakāya mṛtyubhaṅgurakābhyām mṛtyubhaṅgurakebhyaḥ
Ablativemṛtyubhaṅgurakāt mṛtyubhaṅgurakābhyām mṛtyubhaṅgurakebhyaḥ
Genitivemṛtyubhaṅgurakasya mṛtyubhaṅgurakayoḥ mṛtyubhaṅgurakāṇām
Locativemṛtyubhaṅgurake mṛtyubhaṅgurakayoḥ mṛtyubhaṅgurakeṣu

Compound mṛtyubhaṅguraka -

Adverb -mṛtyubhaṅgurakam -mṛtyubhaṅgurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria