Declension table of ?mṛtyuñjayavidhānapaddhati

Deva

FeminineSingularDualPlural
Nominativemṛtyuñjayavidhānapaddhatiḥ mṛtyuñjayavidhānapaddhatī mṛtyuñjayavidhānapaddhatayaḥ
Vocativemṛtyuñjayavidhānapaddhate mṛtyuñjayavidhānapaddhatī mṛtyuñjayavidhānapaddhatayaḥ
Accusativemṛtyuñjayavidhānapaddhatim mṛtyuñjayavidhānapaddhatī mṛtyuñjayavidhānapaddhatīḥ
Instrumentalmṛtyuñjayavidhānapaddhatyā mṛtyuñjayavidhānapaddhatibhyām mṛtyuñjayavidhānapaddhatibhiḥ
Dativemṛtyuñjayavidhānapaddhatyai mṛtyuñjayavidhānapaddhataye mṛtyuñjayavidhānapaddhatibhyām mṛtyuñjayavidhānapaddhatibhyaḥ
Ablativemṛtyuñjayavidhānapaddhatyāḥ mṛtyuñjayavidhānapaddhateḥ mṛtyuñjayavidhānapaddhatibhyām mṛtyuñjayavidhānapaddhatibhyaḥ
Genitivemṛtyuñjayavidhānapaddhatyāḥ mṛtyuñjayavidhānapaddhateḥ mṛtyuñjayavidhānapaddhatyoḥ mṛtyuñjayavidhānapaddhatīnām
Locativemṛtyuñjayavidhānapaddhatyām mṛtyuñjayavidhānapaddhatau mṛtyuñjayavidhānapaddhatyoḥ mṛtyuñjayavidhānapaddhatiṣu

Compound mṛtyuñjayavidhānapaddhati -

Adverb -mṛtyuñjayavidhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria