Declension table of ?mṛtyuñjayavidhāna

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayavidhānam mṛtyuñjayavidhāne mṛtyuñjayavidhānāni
Vocativemṛtyuñjayavidhāna mṛtyuñjayavidhāne mṛtyuñjayavidhānāni
Accusativemṛtyuñjayavidhānam mṛtyuñjayavidhāne mṛtyuñjayavidhānāni
Instrumentalmṛtyuñjayavidhānena mṛtyuñjayavidhānābhyām mṛtyuñjayavidhānaiḥ
Dativemṛtyuñjayavidhānāya mṛtyuñjayavidhānābhyām mṛtyuñjayavidhānebhyaḥ
Ablativemṛtyuñjayavidhānāt mṛtyuñjayavidhānābhyām mṛtyuñjayavidhānebhyaḥ
Genitivemṛtyuñjayavidhānasya mṛtyuñjayavidhānayoḥ mṛtyuñjayavidhānānām
Locativemṛtyuñjayavidhāne mṛtyuñjayavidhānayoḥ mṛtyuñjayavidhāneṣu

Compound mṛtyuñjayavidhāna -

Adverb -mṛtyuñjayavidhānam -mṛtyuñjayavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria