Declension table of ?mṛtyuñjayastotravidhāna

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayastotravidhānam mṛtyuñjayastotravidhāne mṛtyuñjayastotravidhānāni
Vocativemṛtyuñjayastotravidhāna mṛtyuñjayastotravidhāne mṛtyuñjayastotravidhānāni
Accusativemṛtyuñjayastotravidhānam mṛtyuñjayastotravidhāne mṛtyuñjayastotravidhānāni
Instrumentalmṛtyuñjayastotravidhānena mṛtyuñjayastotravidhānābhyām mṛtyuñjayastotravidhānaiḥ
Dativemṛtyuñjayastotravidhānāya mṛtyuñjayastotravidhānābhyām mṛtyuñjayastotravidhānebhyaḥ
Ablativemṛtyuñjayastotravidhānāt mṛtyuñjayastotravidhānābhyām mṛtyuñjayastotravidhānebhyaḥ
Genitivemṛtyuñjayastotravidhānasya mṛtyuñjayastotravidhānayoḥ mṛtyuñjayastotravidhānānām
Locativemṛtyuñjayastotravidhāne mṛtyuñjayastotravidhānayoḥ mṛtyuñjayastotravidhāneṣu

Compound mṛtyuñjayastotravidhāna -

Adverb -mṛtyuñjayastotravidhānam -mṛtyuñjayastotravidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria