Declension table of ?mṛtyuñjayastotra

Deva

NeuterSingularDualPlural
Nominativemṛtyuñjayastotram mṛtyuñjayastotre mṛtyuñjayastotrāṇi
Vocativemṛtyuñjayastotra mṛtyuñjayastotre mṛtyuñjayastotrāṇi
Accusativemṛtyuñjayastotram mṛtyuñjayastotre mṛtyuñjayastotrāṇi
Instrumentalmṛtyuñjayastotreṇa mṛtyuñjayastotrābhyām mṛtyuñjayastotraiḥ
Dativemṛtyuñjayastotrāya mṛtyuñjayastotrābhyām mṛtyuñjayastotrebhyaḥ
Ablativemṛtyuñjayastotrāt mṛtyuñjayastotrābhyām mṛtyuñjayastotrebhyaḥ
Genitivemṛtyuñjayastotrasya mṛtyuñjayastotrayoḥ mṛtyuñjayastotrāṇām
Locativemṛtyuñjayastotre mṛtyuñjayastotrayoḥ mṛtyuñjayastotreṣu

Compound mṛtyuñjayastotra -

Adverb -mṛtyuñjayastotram -mṛtyuñjayastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria