Declension table of ?mṛtyuñjayapaddhati

Deva

FeminineSingularDualPlural
Nominativemṛtyuñjayapaddhatiḥ mṛtyuñjayapaddhatī mṛtyuñjayapaddhatayaḥ
Vocativemṛtyuñjayapaddhate mṛtyuñjayapaddhatī mṛtyuñjayapaddhatayaḥ
Accusativemṛtyuñjayapaddhatim mṛtyuñjayapaddhatī mṛtyuñjayapaddhatīḥ
Instrumentalmṛtyuñjayapaddhatyā mṛtyuñjayapaddhatibhyām mṛtyuñjayapaddhatibhiḥ
Dativemṛtyuñjayapaddhatyai mṛtyuñjayapaddhataye mṛtyuñjayapaddhatibhyām mṛtyuñjayapaddhatibhyaḥ
Ablativemṛtyuñjayapaddhatyāḥ mṛtyuñjayapaddhateḥ mṛtyuñjayapaddhatibhyām mṛtyuñjayapaddhatibhyaḥ
Genitivemṛtyuñjayapaddhatyāḥ mṛtyuñjayapaddhateḥ mṛtyuñjayapaddhatyoḥ mṛtyuñjayapaddhatīnām
Locativemṛtyuñjayapaddhatyām mṛtyuñjayapaddhatau mṛtyuñjayapaddhatyoḥ mṛtyuñjayapaddhatiṣu

Compound mṛtyuñjayapaddhati -

Adverb -mṛtyuñjayapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria