Declension table of mṛtyuñjaya

Deva

MasculineSingularDualPlural
Nominativemṛtyuñjayaḥ mṛtyuñjayau mṛtyuñjayāḥ
Vocativemṛtyuñjaya mṛtyuñjayau mṛtyuñjayāḥ
Accusativemṛtyuñjayam mṛtyuñjayau mṛtyuñjayān
Instrumentalmṛtyuñjayena mṛtyuñjayābhyām mṛtyuñjayaiḥ mṛtyuñjayebhiḥ
Dativemṛtyuñjayāya mṛtyuñjayābhyām mṛtyuñjayebhyaḥ
Ablativemṛtyuñjayāt mṛtyuñjayābhyām mṛtyuñjayebhyaḥ
Genitivemṛtyuñjayasya mṛtyuñjayayoḥ mṛtyuñjayānām
Locativemṛtyuñjaye mṛtyuñjayayoḥ mṛtyuñjayeṣu

Compound mṛtyuñjaya -

Adverb -mṛtyuñjayam -mṛtyuñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria