Declension table of ?mṛttikāvata

Deva

NeuterSingularDualPlural
Nominativemṛttikāvatam mṛttikāvate mṛttikāvatāni
Vocativemṛttikāvata mṛttikāvate mṛttikāvatāni
Accusativemṛttikāvatam mṛttikāvate mṛttikāvatāni
Instrumentalmṛttikāvatena mṛttikāvatābhyām mṛttikāvataiḥ
Dativemṛttikāvatāya mṛttikāvatābhyām mṛttikāvatebhyaḥ
Ablativemṛttikāvatāt mṛttikāvatābhyām mṛttikāvatebhyaḥ
Genitivemṛttikāvatasya mṛttikāvatayoḥ mṛttikāvatānām
Locativemṛttikāvate mṛttikāvatayoḥ mṛttikāvateṣu

Compound mṛttikāvata -

Adverb -mṛttikāvatam -mṛttikāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria