Declension table of ?mṛttikācūrṇa

Deva

NeuterSingularDualPlural
Nominativemṛttikācūrṇam mṛttikācūrṇe mṛttikācūrṇāni
Vocativemṛttikācūrṇa mṛttikācūrṇe mṛttikācūrṇāni
Accusativemṛttikācūrṇam mṛttikācūrṇe mṛttikācūrṇāni
Instrumentalmṛttikācūrṇena mṛttikācūrṇābhyām mṛttikācūrṇaiḥ
Dativemṛttikācūrṇāya mṛttikācūrṇābhyām mṛttikācūrṇebhyaḥ
Ablativemṛttikācūrṇāt mṛttikācūrṇābhyām mṛttikācūrṇebhyaḥ
Genitivemṛttikācūrṇasya mṛttikācūrṇayoḥ mṛttikācūrṇānām
Locativemṛttikācūrṇe mṛttikācūrṇayoḥ mṛttikācūrṇeṣu

Compound mṛttikācūrṇa -

Adverb -mṛttikācūrṇam -mṛttikācūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria