Declension table of ?mṛtsnābhāṇḍaka

Deva

NeuterSingularDualPlural
Nominativemṛtsnābhāṇḍakam mṛtsnābhāṇḍake mṛtsnābhāṇḍakāni
Vocativemṛtsnābhāṇḍaka mṛtsnābhāṇḍake mṛtsnābhāṇḍakāni
Accusativemṛtsnābhāṇḍakam mṛtsnābhāṇḍake mṛtsnābhāṇḍakāni
Instrumentalmṛtsnābhāṇḍakena mṛtsnābhāṇḍakābhyām mṛtsnābhāṇḍakaiḥ
Dativemṛtsnābhāṇḍakāya mṛtsnābhāṇḍakābhyām mṛtsnābhāṇḍakebhyaḥ
Ablativemṛtsnābhāṇḍakāt mṛtsnābhāṇḍakābhyām mṛtsnābhāṇḍakebhyaḥ
Genitivemṛtsnābhāṇḍakasya mṛtsnābhāṇḍakayoḥ mṛtsnābhāṇḍakānām
Locativemṛtsnābhāṇḍake mṛtsnābhāṇḍakayoḥ mṛtsnābhāṇḍakeṣu

Compound mṛtsnābhāṇḍaka -

Adverb -mṛtsnābhāṇḍakam -mṛtsnābhāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria