Declension table of mṛtpiṇḍa

Deva

MasculineSingularDualPlural
Nominativemṛtpiṇḍaḥ mṛtpiṇḍau mṛtpiṇḍāḥ
Vocativemṛtpiṇḍa mṛtpiṇḍau mṛtpiṇḍāḥ
Accusativemṛtpiṇḍam mṛtpiṇḍau mṛtpiṇḍān
Instrumentalmṛtpiṇḍena mṛtpiṇḍābhyām mṛtpiṇḍaiḥ mṛtpiṇḍebhiḥ
Dativemṛtpiṇḍāya mṛtpiṇḍābhyām mṛtpiṇḍebhyaḥ
Ablativemṛtpiṇḍāt mṛtpiṇḍābhyām mṛtpiṇḍebhyaḥ
Genitivemṛtpiṇḍasya mṛtpiṇḍayoḥ mṛtpiṇḍānām
Locativemṛtpiṇḍe mṛtpiṇḍayoḥ mṛtpiṇḍeṣu

Compound mṛtpiṇḍa -

Adverb -mṛtpiṇḍam -mṛtpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria