Declension table of ?mṛtotthita

Deva

NeuterSingularDualPlural
Nominativemṛtotthitam mṛtotthite mṛtotthitāni
Vocativemṛtotthita mṛtotthite mṛtotthitāni
Accusativemṛtotthitam mṛtotthite mṛtotthitāni
Instrumentalmṛtotthitena mṛtotthitābhyām mṛtotthitaiḥ
Dativemṛtotthitāya mṛtotthitābhyām mṛtotthitebhyaḥ
Ablativemṛtotthitāt mṛtotthitābhyām mṛtotthitebhyaḥ
Genitivemṛtotthitasya mṛtotthitayoḥ mṛtotthitānām
Locativemṛtotthite mṛtotthitayoḥ mṛtotthiteṣu

Compound mṛtotthita -

Adverb -mṛtotthitam -mṛtotthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria