Declension table of ?mṛtkarmasampanna

Deva

NeuterSingularDualPlural
Nominativemṛtkarmasampannam mṛtkarmasampanne mṛtkarmasampannāni
Vocativemṛtkarmasampanna mṛtkarmasampanne mṛtkarmasampannāni
Accusativemṛtkarmasampannam mṛtkarmasampanne mṛtkarmasampannāni
Instrumentalmṛtkarmasampannena mṛtkarmasampannābhyām mṛtkarmasampannaiḥ
Dativemṛtkarmasampannāya mṛtkarmasampannābhyām mṛtkarmasampannebhyaḥ
Ablativemṛtkarmasampannāt mṛtkarmasampannābhyām mṛtkarmasampannebhyaḥ
Genitivemṛtkarmasampannasya mṛtkarmasampannayoḥ mṛtkarmasampannānām
Locativemṛtkarmasampanne mṛtkarmasampannayoḥ mṛtkarmasampanneṣu

Compound mṛtkarmasampanna -

Adverb -mṛtkarmasampannam -mṛtkarmasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria